Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library
Jayaditya & Vamana
Kasikavrtti

IntraText CT - Text

Previous - Next

Click here to show the links to concordance

dāsībhārāā ca || PS_6,2.42 ||


_____START JKv_6,2.42:

kurugārhapata riktaguru asūtajaratī aślīladr̥ḍharūpā-pārevaḍavā taitilakadrū paṇyakambala ity ete samāsāḥ, teṣāṃ dāsībhārādīnāṃ ca pūrvapadaṃ prakr̥tisvaraṃ bhavati /
kurūṇāṃ gārhapataṃ kurugārhapatam /
kr̥grorucca iti kuruśabdaḥ kupratyayānto 'ntodāttaḥ /
kuruvr̥jyor gārhapata iti vaktavyam /
vr̥jīnāṃ gārhapataṃ vr̥jigārhapatam /
vr̥jiśabda ādyudāttaḥ /
rikto guruḥ riktaguruḥ, riktaguruḥ /
rikte vibhāṣā (*6,1.208) iti pūrvapadam ādyudāttam antodattaṃ vā /
asūtā jaratī asūtajaratī /
aślīlā dr̥ḍharūpā aślīladr̥ḍharūpā /
aślīlaśabdo nañsamāsatvād ādyudāttaḥ /
śrīḥ yasya asti tat ślīlam /
sidhmāder ākr̥tigaṇatvāl lac /
kapilakāditvāc ca latvam /
aślīladr̥ḍharūpā iti hi saṃsthānamātreṇa śobhanā niḥśrīkā lāvaṇyavirahitā ucyate /
pāre vaḍavā iva pārevaḍavā /
nipātanādivārthe samāso vibhaktyalopaś ca /
pāraśado ghr̥tāditvādantodāttaḥ /
taitilānāṃ kadrūḥ taitilakadrūḥ /
titilino 'patyaṃ chātro vā taitilaḥ ity aṇantaḥ /
paṇyakambalaḥ /
paṇyaśabdo yadantatvād ādyudāttaḥ /
paṇyakambalaḥ sañjñāyām iti vaktavyam /
anyatra paṇitavye kambale samāsāntodāttattvam eva /
pratipadokte hi kr̥tyānāṃ samāse dvitīyā dr̥tyā ity eṣa vihitaḥ svaritaḥ /
dāsyā bhāraḥ dāsībhāraḥ /
devahūtiḥ /
devajūtiḥ /
devasūtiḥ /
devanītiḥ /
antodāttaṃ pūrvapadam /
vasunītiḥ /
vasuśadaḥ ādyudāttaḥ /
śr̥̄svr̥snihitrapyasivasi ity atra dhānye nit iti vartate /
oṣadhiḥ /
oṣo dhīyate 'syām iti karmaṇyadhikaraṇe ca (*3,3.93) iti kipratyayaḥ /
oṣaśabdo ghañantatvād ādyudāttaḥ /
candramāḥ /
candre mo ḍit iti asipratyayānto 'yam /
candraśabdas tu rakpratyāntatvād antodāttaḥ /
yasya tatpuruṣasya pūrvapadaprakr̥tisvaratvam iṣyate, na ca vihitaṃ, sa sarvo dāsībhārādisu draṣṭavyaḥ //


_ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _





Previous - Next

Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library

IntraText® (V89) Copyright 1996-2007 EuloTech SRL