Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
Jayaditya & Vamana
Kasikavrtti
IntraText CT - Text
6
2
dasibharanam ca
Previous
-
Next
Click here to show the links to concordance
dāsībhārā
ṇ
ā
ṃ
ca
|| PS_6,2.42 ||
_____START JKv_6,2.42:
kurugārhapata riktaguru asūtajaratī aślīladr̥ḍharūpā-pārevaḍavā taitilakadrū paṇyakambala ity ete samāsāḥ, teṣāṃ dāsībhārādīnāṃ ca pūrvapadaṃ prakr̥tisvaraṃ bhavati /
kurūṇāṃ gārhapataṃ kurugārhapatam /
kr̥grorucca iti kuruśabdaḥ kupratyayānto 'ntodāttaḥ /
kuruvr̥jyor gārhapata iti vaktavyam /
vr̥jīnāṃ gārhapataṃ vr̥jigārhapatam /
vr̥jiśabda ādyudāttaḥ /
rikto guruḥ riktaguruḥ, riktaguruḥ /
rikte vibhāṣā (*6,1.208) iti pūrvapadam ādyudāttam antodattaṃ vā /
asūtā jaratī asūtajaratī /
aślīlā dr̥ḍharūpā aślīladr̥ḍharūpā /
aślīlaśabdo nañsamāsatvād ādyudāttaḥ /
śrīḥ yasya asti tat ślīlam /
sidhmāder ākr̥tigaṇatvāl lac /
kapilakāditvāc ca latvam /
aślīladr̥ḍharūpā iti hi saṃsthānamātreṇa śobhanā niḥśrīkā lāvaṇyavirahitā ucyate /
pāre vaḍavā iva pārevaḍavā /
nipātanādivārthe samāso vibhaktyalopaś ca /
pāraśado ghr̥tāditvādantodāttaḥ /
taitilānāṃ kadrūḥ taitilakadrūḥ /
titilino 'patyaṃ chātro vā taitilaḥ ity aṇantaḥ /
paṇyakambalaḥ /
paṇyaśabdo yadantatvād ādyudāttaḥ /
paṇyakambalaḥ sañjñāyām iti vaktavyam /
anyatra paṇitavye kambale samāsāntodāttattvam eva /
pratipadokte hi kr̥tyānāṃ samāse dvitīyā dr̥tyā ity eṣa vihitaḥ svaritaḥ /
dāsyā bhāraḥ dāsībhāraḥ /
devahūtiḥ /
devajūtiḥ /
devasūtiḥ /
devanītiḥ /
antodāttaṃ pūrvapadam /
vasunītiḥ /
vasuśadaḥ ādyudāttaḥ /
śr̥̄svr̥snihitrapyasivasi ity atra dhānye nit iti vartate /
oṣadhiḥ /
oṣo dhīyate 'syām iti karmaṇyadhikaraṇe ca (*3,3.93) iti kipratyayaḥ /
oṣaśabdo ghañantatvād ādyudāttaḥ /
candramāḥ /
candre mo ḍit iti asipratyayānto 'yam /
candraśabdas tu rakpratyāntatvād antodāttaḥ /
yasya tatpuruṣasya pūrvapadaprakr̥tisvaratvam iṣyate, na ca vihitaṃ, sa sarvo dāsībhārādisu draṣṭavyaḥ //
_ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _
Previous
-
Next
Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
IntraText®
(V89)
Copyright
1996-2007 EuloTech SRL