Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
Jayaditya & Vamana
Kasikavrtti
IntraText CT - Text
6
2
caturthi tadarthe
Previous
-
Next
Click here to show the links to concordance
caturthī tadarthe
|| PS_6,2.43 ||
_____START JKv_6,2.43:
caturthyantaṃ pūrvapadaṃ tadarthe uttarapade tadabhidheyārthaṃ yat tadvācinyuttarapade prakr̥tisvaraṃ bhavati /
tat iti caturthyantasya arthaḥ parāmr̥śyate /
yūpadāru /
kuṇḍalahiraṇyam /
yūpaśabda ādyudāttaḥ /
kusuyubhyaś ca ity atra nit iti vartate /
kunḍalaśabdo 'pi vr̥ṣādibhyaś cit iti kalapratyayānto 'ntodāttaḥ /
rathadāru /
vallīhiraṇyam /
rathaśabda ādyudāttaḥ /
[#666]
hanikuṣinīramikāśibhyaḥ kthan ity ādinā kthanpratyayaḥ /
vallīśabdo ṅīṣaḥ svareṇa antodāttaḥ /
tadarthe iti kim ? kuberabaliḥ /
prakr̥tivikārabhāve svaro 'yam iṣyate //
_ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _
Previous
-
Next
Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
IntraText®
(V89)
Copyright
1996-2007 EuloTech SRL