Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
Jayaditya & Vamana
Kasikavrtti
IntraText CT - Text
6
2
arthe
Previous
-
Next
Click here to show the links to concordance
arthe
|| PS_6,2.44 ||
_____START JKv_6,2.44:
caturthī iti vartate /
arthaśabde uttarapade caturthyantaṃ pūrvapadaṃ prakr̥tisvaraṃ bhavati /
mātre idaṃ mātrartham /
pitrartham /
devatārtham /
atithyartham /
mātr̥pitr̥śabdāvantodāttāvuṇādiṣu nipātitau /
devatāśabdo litsvareṇa madhyodāttaḥ /
atithiḥ iti aterithin iti ithinpratyayāntaḥ /
tadarthaviśeṣā eva dāruhiraṇyādayo bhavanti, na tvarthaśabdavācyaṃ sāmānyaṃ ity atadarthārtho 'yam ārambhaḥ /
kecit punarāhuḥ jñāpakārtham idam /
etad anena jñāpyate, pūrvo vidhiḥ prakr̥tivikr̥tyoḥ samāse bhavati /
aśvaghāsaḥ, śvaśrūsuram ity atra saty api tādarthye na bhavati //
_ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _
Previous
-
Next
Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
IntraText®
(V89)
Copyright
1996-2007 EuloTech SRL