Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
Jayaditya & Vamana
Kasikavrtti
IntraText CT - Text
6
2
ahine dvitiya
Previous
-
Next
Click here to show the links to concordance
ahīne dvitīyā
|| PS_6,2.47 ||
_____START JKv_6,2.47:
ahīnavācini samāse ktānte uttarapade dvitīyāntaṃ pūrvapadaṃ prakr̥tisvaraṃ bhavati /
kaṣṭaśritaḥ /
triśakalapatitaḥ /
grāmagataḥ /
kaṣṭaśabdo 'ntodāttaḥ /
trīṇi śakalāni asya triśakalaḥ, bahuvrīhisvareṇa ādyudāttaḥ /
grāmaśabdo nitsvareṇa ādyudāttaḥ /
ahīne iti kim ? kāntārātītaḥ /
yojanātītaḥ /
dvitīyā 'nupasarge iti vaktavyam /
iha mā bhūt, sukhaprāptaḥ /
duḥkhaprāptaḥ /
sukhāpannaḥ /
duḥkhāpannaḥ /
antaḥ thāthety asya apavādo 'yam //
_ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _
[#667]
Previous
-
Next
Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
IntraText®
(V89)
Copyright
1996-2007 EuloTech SRL