Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library
Jayaditya & Vamana
Kasikavrtti

IntraText CT - Text

Previous - Next

Click here to show the links to concordance

ahīne dvitīyā || PS_6,2.47 ||


_____START JKv_6,2.47:

ahīnavācini samāse ktānte uttarapade dvitīyāntaṃ pūrvapadaṃ prakr̥tisvaraṃ bhavati /
kaṣṭaśritaḥ /
triśakalapatitaḥ /
grāmagataḥ /
kaṣṭaśabdo 'ntodāttaḥ /
trīṇi śakalāni asya triśakalaḥ, bahuvrīhisvareṇa ādyudāttaḥ /
grāmaśabdo nitsvareṇa ādyudāttaḥ /
ahīne iti kim ? kāntārātītaḥ /
yojanātītaḥ /
dvitīyā 'nupasarge iti vaktavyam /
iha mā bhūt, sukhaprāptaḥ /
duḥkhaprāptaḥ /
sukhāpannaḥ /
duḥkhāpannaḥ /
antaḥ thāthety asya apavādo 'yam //


_ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _


[#667]




Previous - Next

Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library

IntraText® (V89) Copyright 1996-2007 EuloTech SRL