Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
Jayaditya & Vamana
Kasikavrtti
IntraText CT - Text
6
2
gatiranantarah
Previous
-
Next
Click here to show the links to concordance
gatiranantara
ḥ
|| PS_6,2.49 ||
_____START JKv_6,2.49:
kte karmaṇi iti vartate /
karmavācini ktānte uttarapade gatiranantaraḥ pūrvapadaṃ prakr̥tisvaraṃ bhavati /
prakr̥taḥ /
prahr̥taḥ /
anantaraḥ iti kim ? abhyuddhr̥taḥ /
samuddhr̥taḥ /
samudāhr̥taḥ /
vyavahitasya gater ayaṃ svaro na bhavati /
anantare punar iṣyate /
kārakapūrvasya tu sati śiṣṭatvāt thāthādisvara eva bhavati dūrādāgataḥ iti /
anantaragrahaṇasāmarthyād eva kr̥dgrahaṇe gatikārakapūrvasya api ity etan na aśrīyate /
karmaṇi ity eva, prakr̥taḥ kaṭaṃ devadattaḥ /
thāthādisvarāpavādo yogaḥ //
_ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _
Previous
-
Next
Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
IntraText®
(V89)
Copyright
1996-2007 EuloTech SRL