Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
Jayaditya & Vamana
Kasikavrtti
IntraText CT - Text
6
2
aniganto 'ñcatau vapratyaye
Previous
-
Next
Click here to show the links to concordance
aniganto 'ñcatau vapratyaye
|| PS_6,2.52 ||
_____START JKv_6,2.52:
aniganto gatiḥ prakr̥tisvaro bhavati añcatau vapratyaye parataḥ /
prāṅ, prāñcau, prāñcaḥ /
prāṅ, prāñcau, prāñcaḥ /
svarito vā+anudātte padādau (*8,2.6) ity ayam ekādeśaḥ udāttaḥ svarito vā /
[#668]
parāṅ, parāñcau, parāñcaḥ /
anigantaḥ iti kim ? pratyaṅ, pratyañcau, pratyañcaḥ /
kr̥duttarapadaprakr̥tisvara iha bhavati /
vapratyaye iti kim ? udañcanaḥ /
coraniganto 'ñcatau vapratyayaḥ ity eva svaro bhavati vapratiṣedhena /
parācaḥ /
parācā //
_ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _
Previous
-
Next
Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
IntraText®
(V89)
Copyright
1996-2007 EuloTech SRL