Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
Jayaditya & Vamana
Kasikavrtti
IntraText CT - Text
1
2
acas ca
Previous
-
Next
Click here to show the links to concordance
acaś ca
|| PS_1,2.28 ||
_____START JKv_1,2.28:
paribhāṣā iyaṃ sthāni-niyama-arthā hrasva-dīrgha-plutaḥ svasañjñayā śiṣyamāṇā aca eva sthāne veditavyāḥ /
vakṣyati hrasvo napuṃsake prātipadikasya (*1,2.47), rai--atiri /
nau--atinu /
go--upagu /
acaḥ iti kim ? suvāg brahmaṇa-kulam /
akr̥t-sārvadhātukayor dīrghaḥ (*7,4.25) -- cīyate /
śrūyate /
acaḥ iti kim ? bhidyate /
dhidyte /
vākyasya ṭeḥ pluta udāttaḥ (*7,2.82) --devadatta3 /
yajñadatta3 /
acaḥ iti kim ? agnici3t /
somasu3t /
takārasya mā bhūt /
svasañjñayā vadhāne niyamaḥ /
ac iti vartate /
iha mā bhūt /
dyauḥ panthāḥ /
saḥ dyaubhyām /
dyubhiḥ /
atra niyamo na asti //
_ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _
Previous
-
Next
Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
IntraText®
(V89)
Copyright
1996-2007 EuloTech SRL