Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library
Jayaditya & Vamana
Kasikavrtti

IntraText CT - Text

Previous - Next

Click here to show the links to concordance

saptamīhāriau dharmye 'harae || PS_6,2.65 ||


_____START JKv_6,2.65:

saptamyantaṃ hārivāci ca pūrvapadaṃ dharmyevācini haraṇaśabdād anyasminn uttarapade ādyudāttaṃ bhavati /
hāri iti deyaṃ yaḥ svīkaroti so 'bhidhīyate /
dhamryam ity ācāraniyataṃ deyam ucyate /
dharmo hi anuvr̥tta ācāraḥ, tasmād anapetaṃ tena vā prāpyam iti /
stūpeśāṇaḥ /
mukuṭekārṣāpaṇam /
haledvipadikā /
haletripadikā /
dr̥ṣadimāṣakaḥ /
sañjñāyām iti saptamīsamāsaḥ, kāranāmni ca iti vibhakter aluk /
hāriṇi - yājñikāśvaḥ /
vaiyākaraṇahastī /
mātulāśvaḥ /
pitr̥vyagavaḥ /
kvacid ayam ācāro vyavasthitaḥ, stūpādiṣu śāṇādi dātavyam, yājñikādīnām aśvādi iti /
dharmye iti kim ? stamberamaḥ /
karmakaravardhitakaḥ /
aharaṇe iti kim ? vāḍavaharaṇam /
vaḍavāyāḥ ayaṃ vāḍavaḥ /
tasya bījaniṣekād uttarakālaṃ śarīrapūṣṭyarthaṃ yad dīyate haraṇam iti tad ucyate /
paro 'pi kr̥tsvaro hārisvareṇa bādhyate vipratiṣedhena ity etad aharaṇe ity anena jñāpyate, tena vāḍavahāryam iti hārisvaraḥ siddho bhavati //


_ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _





Previous - Next

Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library

IntraText® (V89) Copyright 1996-2007 EuloTech SRL