Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
Jayaditya & Vamana
Kasikavrtti
IntraText CT - Text
6
2
saptamiharinau dharmye 'harane
Previous
-
Next
Click here to show the links to concordance
saptamīhāri
ṇ
au dharmye 'hara
ṇ
e
|| PS_6,2.65 ||
_____START JKv_6,2.65:
saptamyantaṃ hārivāci ca pūrvapadaṃ dharmyevācini haraṇaśabdād anyasminn uttarapade ādyudāttaṃ bhavati /
hāri iti deyaṃ yaḥ svīkaroti so 'bhidhīyate /
dhamryam ity ācāraniyataṃ deyam ucyate /
dharmo hi anuvr̥tta ācāraḥ, tasmād anapetaṃ tena vā prāpyam iti /
stūpeśāṇaḥ /
mukuṭekārṣāpaṇam /
haledvipadikā /
haletripadikā /
dr̥ṣadimāṣakaḥ /
sañjñāyām iti saptamīsamāsaḥ, kāranāmni ca iti vibhakter aluk /
hāriṇi - yājñikāśvaḥ /
vaiyākaraṇahastī /
mātulāśvaḥ /
pitr̥vyagavaḥ /
kvacid ayam ācāro vyavasthitaḥ, stūpādiṣu śāṇādi dātavyam, yājñikādīnām aśvādi iti /
dharmye iti kim ? stamberamaḥ /
karmakaravardhitakaḥ /
aharaṇe iti kim ? vāḍavaharaṇam /
vaḍavāyāḥ ayaṃ vāḍavaḥ /
tasya bījaniṣekād uttarakālaṃ śarīrapūṣṭyarthaṃ yad dīyate haraṇam iti tad ucyate /
paro 'pi kr̥tsvaro hārisvareṇa bādhyate vipratiṣedhena ity etad aharaṇe ity anena jñāpyate, tena vāḍavahāryam iti hārisvaraḥ siddho bhavati //
_ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _
Previous
-
Next
Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
IntraText®
(V89)
Copyright
1996-2007 EuloTech SRL