Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
Jayaditya & Vamana
Kasikavrtti
IntraText CT - Text
6
2
gotra-antevasi-manava-brahmanesu ksepe
Previous
-
Next
Click here to show the links to concordance
gotra-antevāsi-mānava-brāhma
ṇ
esu k
ṣ
epe
|| PS_6,2.69 ||
_____START JKv_6,2.69:
gotravācini antevāsivācini ca+uttarapade mānavabrāhmanayoś ca kṣepavācini samāse pūrvapadam ādyudāttaṃ bhavati /
jaṅghāvātsyaḥ /
yo jaṅghādānaṃ dadānyaham iti vātsyaḥ sampadyate sa jaṅghāvātsyaḥ iti kṣipyate /
bhāryāsauśrutaḥ /
suśrutāpatyasya bāryāpradhānatayā kṣepaḥ /
vāśābrāhmakr̥teyaḥ /
brahmakr̥taśadaḥ śubhrādisu paṭhyate /
gotra /
antevāsi - kumārīdākṣāḥ /
kambalacārāyaṇīyāḥ /
ghr̥tarauḍhīyāḥ /
odanapāṇinīyāḥ /
kumāryādilābhakāmā ye dākṣādibhiḥ proktāni śāstrāṇy adhīyate tacchiṣyatāṃ vā pratipadyante ta evaṃ kṣipyante /
antevāsi /
māṇava - bhikṣāmāṇavaḥ /
bhikṣāṃ lapsye 'hamiti māṇavo bhavati /
māṇava /
brāhmaṇa - dāsībrāhmaṇaḥ /
vr̥ṣalībrāhmaṇaḥ /
bhayabrāhmaṇaḥ /
yo bhayena brāhmaṇaḥ sampadyate /
atra yasya anyat samāsalakṣaṇaṃ na asti, supsupā ity eva tatra samāsaḥ kartavyaḥ /
gotrādiṣu iti kim ? dāsīśrotriyaḥ /
kṣepe iti kim ? mahābrāhmaṇaḥ //
_ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _
Previous
-
Next
Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
IntraText®
(V89)
Copyright
1996-2007 EuloTech SRL