Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library
Jayaditya & Vamana
Kasikavrtti

IntraText CT - Text

Previous - Next

Click here to show the links to concordance

gotra-antevāsi-mānava-brāhmaesu kepe || PS_6,2.69 ||


_____START JKv_6,2.69:

gotravācini antevāsivācini ca+uttarapade mānavabrāhmanayoś ca kṣepavācini samāse pūrvapadam ādyudāttaṃ bhavati /
jaṅghāvātsyaḥ /
yo jaṅghādānaṃ dadānyaham iti vātsyaḥ sampadyate sa jaṅghāvātsyaḥ iti kṣipyate /
bhāryāsauśrutaḥ /
suśrutāpatyasya bāryāpradhānatayā kṣepaḥ /
vāśābrāhmakr̥teyaḥ /
brahmakr̥taśadaḥ śubhrādisu paṭhyate /
gotra /
antevāsi - kumārīdākṣāḥ /
kambalacārāyaṇīyāḥ /
ghr̥tarauḍhīyāḥ /
odanapāṇinīyāḥ /
kumāryādilābhakāmā ye dākṣādibhiḥ proktāni śāstrāṇy adhīyate tacchiṣyatāṃ vā pratipadyante ta evaṃ kṣipyante /
antevāsi /
māṇava - bhikṣāmāṇavaḥ /
bhikṣāṃ lapsye 'hamiti māṇavo bhavati /
māṇava /
brāhmaṇa - dāsībrāhmaṇaḥ /
vr̥ṣalībrāhmaṇaḥ /
bhayabrāhmaṇaḥ /
yo bhayena brāhmaṇaḥ sampadyate /
atra yasya anyat samāsalakṣaṇaṃ na asti, supsupā ity eva tatra samāsaḥ kartavyaḥ /
gotrādiṣu iti kim ? dāsīśrotriyaḥ /
kṣepe iti kim ? mahābrāhmaṇaḥ //


_ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _





Previous - Next

Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library

IntraText® (V89) Copyright 1996-2007 EuloTech SRL