Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
Jayaditya & Vamana
Kasikavrtti
IntraText CT - Text
6
2
bhakta-akhyas tadarthesu
Previous
-
Next
Click here to show the links to concordance
bhakta-ākhyās tadarthe
ṣ
u
|| PS_6,2.71 ||
_____START JKv_6,2.71:
bhaktamannam, tadākhyās tadvācinaḥ śabdāḥ, tadartheṣu uttarapadeṣu ādyudāttā bavanti /
bhikṣākaṃsaḥ /
śrāṇākaṃsaḥ /
bhājīkaṃsaḥ /
bhikṣādayo 'nnavacanāḥ /
bhaktākhyāḥ iti kim ? samāśaśālayaḥ /
samaśanaṃ samāśaḥ iti kriyāmātram ucyate, na dravyam /
tadarthesu iti kim ? bhikṣāpriyaḥ /
bahuvrīhirayam, atra pūrvapadam antodāttam //
_ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _
Previous
-
Next
Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
IntraText®
(V89)
Copyright
1996-2007 EuloTech SRL