Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
Jayaditya & Vamana
Kasikavrtti
IntraText CT - Text
6
2
go-bidala-simha-saindhavesu upamane
Previous
-
Next
Click here to show the links to concordance
go-bi
ḍ
āla-si
ṃ
ha-saindhave
ṣ
u upamāne
|| PS_6,2.72 ||
_____START JKv_6,2.72:
gavādiṣu upamānavāciṣu uttarapadeṣu pūrvapadam ādyudāttaṃ bhavati /
dhānyagavaḥ /
bhikṣābiḍālaḥ /
tr̥ṇasiṃhaḥ /
[#672]
kāṣṭhasiṃhaḥ /
saktusaindhavaḥ /
pānasaindhavaḥ /
dhānyaṃ gaur iva iti vigr̥hya vyāghrāder ākr̥tigaṇatvād upamitaṃ vyāghrādibhiḥ iti samāsaḥ /
upamānārtho 'pi yathāsambhavam yathāprasiddhi ca yojayitavyaḥ /
gavākr̥tyā saṃniveśitaṃ dhānyam dhānyagavaśabdena+ucyate /
upamāne iti kim ? paramasiṃhaḥ //
_ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _
Previous
-
Next
Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
IntraText®
(V89)
Copyright
1996-2007 EuloTech SRL