Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
Jayaditya & Vamana
Kasikavrtti
IntraText CT - Text
6
2
upamanam sabda-artha-prakrrtav eva
Previous
-
Next
Click here to show the links to concordance
upamana
ṃ
śabda-artha-prakr
̥
tāv eva
|| PS_6,2.80 ||
_____START JKv_6,2.80:
upamānavāci pūrvapadaṃ śabdārthaṃprakr̥tau eva ṇinante uttarapade ādyudāttaṃ bhavati /
upamānaṃ niyamyate /
uṣṭrakrośī /
dhvāṅkṣarāvī /
kharanādī /
upamānagrahanam asya pūrvasa ca yogasya viṣayavibhāgārtham /
śabdārthaprakr̥tau iti kim ? vr̥kavañcī /
vr̥kaprekṣī /
prakr̥tigrahaṇaṃ kim ? prakr̥tir eva yatra+upasarganirapekṣā śabdārthā bhavati tatra+eva yathā syād, iha mā bhūd gardabhoccārī, kokilābhivyāhārī iti /
evakārakaraṇam upamānāvadhāraṇārtham /
śabdārtham /
śabdārthaprakr̥tau tv anupamānamupamānaṃ ca ādyudāttaṃ bhavati /
siṃhavinardī /
puṣkalajalpī //
_ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _
Previous
-
Next
Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
IntraText®
(V89)
Copyright
1996-2007 EuloTech SRL