Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
Jayaditya & Vamana
Kasikavrtti
IntraText CT - Text
6
2
yuktarohy-adayas ca
Previous
-
Next
Click here to show the links to concordance
yuktārohy-ādayaś ca
|| PS_6,2.81 ||
_____START JKv_6,2.81:
yuktārohyādayaḥ samāsāḥ ādyudāttā bhavanti /
yuktārohī /
āgatarohī /
āgatayodhī /
āgatavañcī /
āgatanardī /
āgataprahārī /
ete ṇinantāḥ ṇini (*6,2.79) ity asya+eva+udāharanārthaṃ pathyante purvottarapadaniyamārthā iti kecit /
iha mā bhūt, vr̥kṣārohi, yuktādhyāyī iti /
āgatamatsyā /
kṣīrahotā /
bhaginībhartā /
yājakāditvāt ṣaṣṭhīsamāsāvetau /
grāmagodhuk /
aśvatrirātraḥ /
gargatrirātraḥ /
vyuṣṭatrirātraḥ /
śaṇapādaḥ /
samapādaḥ /
ṣaṣṭhīsamāsā ete /
ekaśitipat /
ekaḥ śitiḥ pādo 'sya iti tripado bahuvrīhiḥ /
tatra ekaśitiśabdas taddhitārthottarapadaḥ iti tatpuruṣasañjñaḥ, tasya nimittisvarabalīyastvād antodāttatvaṃ prāptam ity ādyudāttatvaṃ vidhīyate /
[#674]
evam api na artha etena, iganta dvigau (*6,2.29) iti siddhatvāt ? evaṃ tarhi jñāpanārtham /
etaj jñāpayati śityantasya+uttarapade dvigusvaro na bhavati iti /
tena dviśitipād ity atra tiśabda udātto bhavati /
nimittisvarabalīyastvasya apy ekaśitipātsvaravacanam eva jñāpakaṃ varṇayanti /
pātresamitādayaś ca yuktārohyādayas tatas te 'py ādyudāttā bhavanti //
_ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _
Previous
-
Next
Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
IntraText®
(V89)
Copyright
1996-2007 EuloTech SRL