Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library
Jayaditya & Vamana
Kasikavrtti

IntraText CT - Text

Previous - Next

Click here to show the links to concordance

yuktārohy-ādayaś ca || PS_6,2.81 ||

_____START JKv_6,2.81:

yuktārohyādayaḥ samāsāḥ ādyudāttā bhavanti /
yuktārohī /
āgatarohī /
āgatayodhī /
āgatavañcī /
āgatanardī /
āgataprahārī /
ete ṇinantāḥ ṇini (*6,2.79) ity asya+eva+udāharanārthaṃ pathyante purvottarapadaniyamārthā iti kecit /
iha mā bhūt, vr̥kṣārohi, yuktādhyāyī iti /
āgatamatsyā /
kṣīrahotā /
bhaginībhartā /
yājakāditvāt ṣaṣṭhīsamāsāvetau /
grāmagodhuk /
aśvatrirātraḥ /
gargatrirātraḥ /
vyuṣṭatrirātraḥ /
śaṇapādaḥ /
samapādaḥ /
ṣaṣṭhīsamāsā ete /
ekaśitipat /
ekaḥ śitiḥ pādo 'sya iti tripado bahuvrīhiḥ /
tatra ekaśitiśabdas taddhitārthottarapadaḥ iti tatpuruṣasañjñaḥ, tasya nimittisvarabalīyastvād antodāttatvaṃ prāptam ity ādyudāttatvaṃ vidhīyate /

[#674]

evam api na artha etena, iganta dvigau (*6,2.29) iti siddhatvāt ? evaṃ tarhi jñāpanārtham /
etaj jñāpayati śityantasya+uttarapade dvigusvaro na bhavati iti /
tena dviśitipād ity atra tiśabda udātto bhavati /
nimittisvarabalīyastvasya apy ekaśitipātsvaravacanam eva jñāpakaṃ varṇayanti /
pātresamitādayaś ca yuktārohyādayas tatas te 'py ādyudāttā bhavanti //


_ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _





Previous - Next

Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library

IntraText® (V89) Copyright 1996-2007 EuloTech SRL