Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library
Jayaditya & Vamana
Kasikavrtti

IntraText CT - Text

Previous - Next

Click here to show the links to concordance

uccair udātta || PS_1,2.29 ||


_____START JKv_1,2.29:

ac iti vartate /
udātta-ādi-śabdāḥ svare varṇadharme loka-vedayoḥ prasiddhā eva /
te iha tadguṇe 'ci paribhāṣyante /
uccair upalabhyamāno yo 'c sa udātta-sañjño bhavati /
uccaiḥ iti ca śruti-prakarṣo na gr̥hyate, uccair bhāṣate, ucaiḥ paṭhati iti /
kiṃ tarhi ? sthāna-kr̥tam uccatvaṃ sañjñino viśeṣaṇam /
tālv-ādiṣu hi bhāgavatsu sthāneṣu varṇā niṣpadyante /
tatra yaḥ samāne sthāne ūrdhva-bhaga-niṣpanno 'c sa udātta-sañjño bhavati /
yasminn ucāryamāṇe gātrāṇāmāyāmo nigraho bhavati, rūkṣatā asnigdhatā svarasya, saṃvr̥tatā kṇṭhavivarasya /
ye /
te /
ke /
udātta-pradeśāḥ--ādy-udāttaś ca (*3,1.3) ity evam ādayaḥ //


_ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _





Previous - Next

Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library

IntraText® (V89) Copyright 1996-2007 EuloTech SRL