Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
Jayaditya & Vamana
Kasikavrtti
IntraText CT - Text
1
2
uccair udattah
Previous
-
Next
Click here to show the links to concordance
uccair udātta
ḥ
|| PS_1,2.29 ||
_____START JKv_1,2.29:
ac iti vartate /
udātta-ādi-śabdāḥ svare varṇadharme loka-vedayoḥ prasiddhā eva /
te iha tadguṇe 'ci paribhāṣyante /
uccair upalabhyamāno yo 'c sa udātta-sañjño bhavati /
uccaiḥ iti ca śruti-prakarṣo na gr̥hyate, uccair bhāṣate, ucaiḥ paṭhati iti /
kiṃ tarhi ? sthāna-kr̥tam uccatvaṃ sañjñino viśeṣaṇam /
tālv-ādiṣu hi bhāgavatsu sthāneṣu varṇā niṣpadyante /
tatra yaḥ samāne sthāne ūrdhva-bhaga-niṣpanno 'c sa udātta-sañjño bhavati /
yasminn ucāryamāṇe gātrāṇāmāyāmo nigraho bhavati, rūkṣatā asnigdhatā svarasya, saṃvr̥tatā kṇṭhavivarasya /
ye /
te /
ke /
udātta-pradeśāḥ--ādy-udāttaś ca (*3,1.3) ity evam ādayaḥ //
_ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _
Previous
-
Next
Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
IntraText®
(V89)
Copyright
1996-2007 EuloTech SRL