Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
Jayaditya & Vamana
Kasikavrtti
IntraText CT - Text
6
2
uttarapadavrrddhau sarvam ca
Previous
-
Next
Click here to show the links to concordance
uttarapadavr
̥
ddhau sarva
ṃ
ca
|| PS_6,2.105 ||
_____START JKv_6,2.105:
uttarapadasya (*7,3.10) ity adhikr̥tya yā vihitā vr̥ddhiḥ, tadvaty uttarapade sarvaśabdo dikśabdāś ca antodāttā bhavanti /
sarvapañcālakaḥ /
pūrvapañcālakaḥ /
uttarapāñcālakaḥ /
susarvārdhadikśabdebhyo janapadasya+iti tadantavidhinā janapadalakṣaṇo vuñ pratyayaḥ /
susarvārdhājjanapadasya (*7,3.12) diśo 'madrāṇām (*7,3.13) iti ca+uttarapadavr̥ddhiḥ /
adhikāralakṣaṇād iha na bhavati, sarvamāsaḥ, sarvakārakaḥ iti //
_ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _
Previous
-
Next
Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
IntraText®
(V89)
Copyright
1996-2007 EuloTech SRL