Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
Jayaditya & Vamana
Kasikavrtti
IntraText CT - Text
6
2
bahuvrihau visvam sañjñayam
Previous
-
Next
Click here to show the links to concordance
bahuvrīhau viśva
ṃ
sañjñāyā
ṃ
|| PS_6,2.106 ||
_____START JKv_6,2.106:
bahuvrīhau samāse viśvaśabdaḥ pūrvapadaṃ sañjñāyāṃ viṣaye 'ntodāttaṃ bhavati /
viśvadevaḥ /
viśvayaśāḥ /
viśvamahān /
pūrvapadaprakr̥tisvaratvena ādyudāttatvaṃ prāptam /
bahuvrīhau iti kim ? viśve ca te devāḥ viśvadevāḥ /
sañjñāyām iti kim ? viśve devā asya viśvadevaḥ /
viśvāmitraḥ, viśvājinaḥ ityatra sañjñāyāṃ mitrājinayoḥ (*6,2.165) ity etad bhavati paratvāt /
bahuvrīhau ity etad adhikriyate prāgavyayībhāvasañjñānāt //
_ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _
Previous
-
Next
Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
IntraText®
(V89)
Copyright
1996-2007 EuloTech SRL