Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
Jayaditya & Vamana
Kasikavrtti
IntraText CT - Text
6
2
nistha-upasargapurvam anyatarasyam
Previous
-
Next
Click here to show the links to concordance
ni
ṣṭ
hā-upasargapūrvam anyatarasyām
|| PS_6,2.110 ||
_____START JKv_6,2.110:
bahuvrīhau samāse niṣṭhāntam upasargapūrvaṃ pūrvapadam anatarasyām anatodāttaṃ bhavati /
pradhautamukhaḥ, pradhautamukhaḥ pradhautamukhaḥ /
prakṣālitapādaḥ, prakṣālitapādaḥ /
yadi mukhaśabdaḥ svāṅgavācī tadā pakṣe mukhaṃ svāṅgam (*6,2.167) ity etad bhavati, na cet pūrvapadaprakr̥tisvaratvena gatir anantaraḥ (*6,2.49) ity etad bhavati /
niṣṭhā iti kim ? prasecakamukhaḥ /
upasargapūrvam iti kim ? śuṣkamukhaḥ //
_ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _
Previous
-
Next
Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
IntraText®
(V89)
Copyright
1996-2007 EuloTech SRL