Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
Jayaditya & Vamana
Kasikavrtti
IntraText CT - Text
6
2
vaksyati - karno varnalaksanat
Previous
-
Next
Click here to show the links to concordance
vakṣyati -
kar
ṇ
o var
ṇ
alak
ṣ
a
ṇ
āt
|| PS_6,2.112 ||
_____START JKv_6,2.112:
śuklakarṇaḥ /
kr̥ṣṇakarṇaḥ /
uttarapadasya ity etad apādaparisamāpteḥ /
ādiḥ iti prakr̥tyā bhagālam (*6,2.127) iti yāvat //
karṇo varṇa-lakṣaṇāt (*6,2.112) /
bahuvrīhau samāse varṇavācino lakṣaṇavācinaś ca karṇaśabda uttarapadam ādyudāttaṃ bhavati /
śuklakarṇaḥ /
kr̥ṣṇakarṇaḥ /
lakṣaṇāt - dātrākarṇaḥ /
śaṅkūkarṇaḥ /
lakṣaṇasya iti dīrghatvam /
paśūnāṃ vibhāgajñāpanārthaṃ dātraśaṅkupratirūpakaṃ karṇādiṣu cihnaṃ yat kriyate tad iha lakṣaṇaṃ gr̥hyate, tena sthūlakarṇaḥ ity atra na bhavati /
karṇaḥ iti kim ? śvetapādaḥ /
kūṭaśr̥ṅgaḥ /
varṇalakṣaṇāt iti kim ? śobhanakarṇaḥ //
_ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _
Previous
-
Next
Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
IntraText®
(V89)
Copyright
1996-2007 EuloTech SRL