Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library
Jayaditya & Vamana
Kasikavrtti

IntraText CT - Text

Previous - Next

Click here to show the links to concordance

sor man-asī aloma-uasī || PS_6,2.117 ||


_____START JKv_6,2.117:

soḥ uttaraṃ manantam asantaṃ ca bahuvrīhau samāse ādyudāttaṃ bhavati lomoṣasī varjayitvā /
sukarmā /
sudharmā /
suprathimā /
asantam - supayāḥ /
suyaśāḥ /
susrotāḥ /
susrat /
sudhvat /
soḥ iti kim ? kr̥takramā /
kr̥tayaśāḥ /
manasī iti kim ? surājā /
sutakṣā /
alomoṣasī iti kim ? sulomā /
sūṣāḥ /
aninasmaṅgrahaṇānyarthavatā ca anarthakena ca tadantavidhiṃ prayojayanti ity anarthakayor api manasor iha grahaṇam /
nañsubhyām (*6,2.172) ity asya ayam apavādaḥ /
kapi tu paratvāt kapi pūrvam ity etad bhavati /
sukarmakaḥ /
susrotaskaḥ //


_ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _





Previous - Next

Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library

IntraText® (V89) Copyright 1996-2007 EuloTech SRL