Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
Jayaditya & Vamana
Kasikavrtti
IntraText CT - Text
6
2
sor man-asi aloma-usasi
Previous
-
Next
Click here to show the links to concordance
sor man-asī aloma-u
ṣ
asī
|| PS_6,2.117 ||
_____START JKv_6,2.117:
soḥ uttaraṃ manantam asantaṃ ca bahuvrīhau samāse ādyudāttaṃ bhavati lomoṣasī varjayitvā /
sukarmā /
sudharmā /
suprathimā /
asantam - supayāḥ /
suyaśāḥ /
susrotāḥ /
susrat /
sudhvat /
soḥ iti kim ? kr̥takramā /
kr̥tayaśāḥ /
manasī iti kim ? surājā /
sutakṣā /
alomoṣasī iti kim ? sulomā /
sūṣāḥ /
aninasmaṅgrahaṇānyarthavatā ca anarthakena ca tadantavidhiṃ prayojayanti ity anarthakayor api manasor iha grahaṇam /
nañsubhyām (*6,2.172) ity asya ayam apavādaḥ /
kapi tu paratvāt kapi pūrvam ity etad bhavati /
sukarmakaḥ /
susrotaskaḥ //
_ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _
Previous
-
Next
Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
IntraText®
(V89)
Copyright
1996-2007 EuloTech SRL