Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
Jayaditya & Vamana
Kasikavrtti
IntraText CT - Text
6
2
na acarya-raja-rtvik-samyukta-jñaty-akhyebhyah
Previous
-
Next
Click here to show the links to concordance
na ācārya-rāja-rtvik-sa
ṃ
yukta-jñāty-ākhyebhya
ḥ
|| PS_6,2.133 ||
_____START JKv_6,2.133:
ācaryaḥ upādyāyaḥ /
rājā īśvaraḥ /
r̥tvijo yājakāḥ /
saṃyuktāḥ strīsambandhinaḥ śyālādayaḥ /
jñātayo mātr̥pitr̥sambandhino bāndhavāḥ /
ācāryādyākhyebhyaḥ paraḥ putraśabdo nadyudātto bhavati ākhyāgrahaṇāt svarūpasya paryāyāṇāṃ viśeṣāṇāṃ ca grahaṇaṃ bhavati /
ācāryaputraḥ /
upādhyāyaputraḥ /
śākaṭāyanaputraḥ /
rājaputraḥ /
īśvaraputraḥ /
nandaputraḥ /
r̥tvikputraḥ /
yājakaputraḥ /
hotuḥputraḥ /
saṃyuktaputraḥ /
sambandhiputraḥ /
śyālaputraḥ /
jañātiputraḥ /
bhrātuṣputraḥ /
r̥to vidyāyonisambadhebhyaḥ (*6,3.23) /
iti ṣaṣṭhyā aluk /
putrasvare pratiṣiddhe samāsāntodāttatvam eva bhavati //
_ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _
[#684]
Previous
-
Next
Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
IntraText®
(V89)
Copyright
1996-2007 EuloTech SRL