Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
Jayaditya & Vamana
Kasikavrtti
IntraText CT - Text
6
2
siter nitya-abahv-ajb-ahuvrihav abhasat
Previous
-
Next
Click here to show the links to concordance
śiter nitya-abahv-ajb-ahuvrīhāv abhasat
|| PS_6,2.138 ||
_____START JKv_6,2.138:
śiteḥ uttarapadaṃ nityaṃ yad abahvaj bhasacchabdavarjitaṃ bahuvrīhau samāse tat prakr̥tisvaram bhavati /
śitipādaḥ /
śityaṃsaḥ /
śityoṣṭhaḥ /
pādaśabdo vr̥ṣāditvād adyudāttaḥ /
aṃsauṣṭhaśabdau ca pratyayasya nittvāt /
śiteḥ iti kim ? darśanīyapādaḥ /
nityagrahaṇam kim ? śitikakut kakudasya vasthāyāṃ lopo vidhīyate /
tatra avasthāyā anyatra śitikakuda iti bahvajuttarapadaṃ bhavati iti tena na nityābahvac /
abahvac iti kim ? śitilalāṭaḥ /
bahuvrīhau iti kim ? śiteḥ pādaḥ śitipādaḥ /
abhasat iti kim ? śitibhasad /
śitiśabda ādyudāttaḥ /
pūrvapadaprakr̥tisvarāpavādo yogaḥ //
_ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _
[#685]
Previous
-
Next
Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
IntraText®
(V89)
Copyright
1996-2007 EuloTech SRL