Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
Jayaditya & Vamana
Kasikavrtti
IntraText CT - Text
6
2
gati-karaka-upapadat krrt
Previous
-
Next
Click here to show the links to concordance
gati-kāraka-upapadāt kr
̥
t
|| PS_6,2.139 ||
_____START JKv_6,2.139:
tatpuruṣe iti vartate, na bahuvrīhau iti /
gateḥ kārakāt upapadāt ca kr̥dantam uttarapadaṃ tatpuruṣe samāse prakr̥tisvaraṃ bhavati /
prakārakaḥ /
prakaraṇam /
prahārakaḥ /
praharaṇam /
kārakāt - idhmapravraścanaḥ /
palāśaśātanaḥ /
śmaśrukalpanaḥ /
upapadāt - īṣatkaraḥ /
duṣkaraḥ /
sukaraḥ /
sarvatra+eva atra litsvaraḥ /
gatikāra - kopapadāt iti kim ? devadattasya kārakaḥ devadattakārakaḥ /
devadattasya iti śeṣalakṣaṇa ṣaṣṭhī /
kr̥dgrahaṇaṃ vispaṣṭārtham /
prapacatitarām, prapacatitamām ity atra tarabādyantena samāse kr̥te paścādām /
tatra sati śiṣṭatvād āma eva svaro bhavati ity eke /
prapacatideśyādyarthaṃ kr̥dgrahaṇaṃ dr̥śyata eva //
_ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _
Previous
-
Next
Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
IntraText®
(V89)
Copyright
1996-2007 EuloTech SRL