Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
Jayaditya & Vamana
Kasikavrtti
IntraText CT - Text
6
2
ubhe vanaspatyadisu yugapat
Previous
-
Next
Click here to show the links to concordance
ubhe vanaspatyādi
ṣ
u yugapat
|| PS_6,2.140 ||
_____START JKv_6,2.140:
prakr̥tyā iti vartate /
vanaspatyādiṣu samāseṣu ubhe pūrvottarapade yugapat prakr̥tisvare bhavataḥ /
vanaspatiḥ /
vanapatiśabdāv ādyudāttau, pāraskaraprabhr̥titvāt suṭ /
br̥haspatiḥ /
br̥hatāṃ patiḥ /
tadbr̥hatoḥ karapatyoś coradevatayoḥ suṭ talopaś ca iti suṭ takāralopaś ca /
br̥had ity etad antodāttaṃ nipātayanti /
tasya kecid ādyudāttatvaṃ varṇayanti /
śacīpatiḥ /
śacīśabdaḥ kr̥dikārādaktinaḥ iti ṅīṣantatvād antodāttaḥ /
kecit tu śārṅgaravādisu paṭhanti teṣām ādyudāttaḥ /
tanūnapāt /
tanoterauṇādikaḥ ūpratyayaḥ, tena tanūśabdo 'ntodāttaḥ /
na pāti na pālayati vā napāt kvibantaḥ /
nabhrāṇnapād (*6,3.75) ity ādinā ādyudātto nipātitaḥ /
tanvā napāt tanūnapāt /
narāśaṃsaḥ /
narā asmin āsīnāḥ śaṃsanti, narā evaṃ śaṃsanti iti vā narāśaṃsaḥ /
nr̥̄ naye /
abanto naraśabdaḥ ādyudāttaḥ /
śaṃsaśabdo 'pi ghañantaḥ /
anyeṣām api dr̥śyate (*6,3.167) iti dīrghatvam /
śunaḥśepaḥ /
śuna itva śepaḥ asya iti bahuvrīhiḥ /
tatra śepapucchalāṅgūleṣu śunaḥ sañjñāyām (*6,3.21) iti ṣaṣṭhyā aluk /
ubhāv ādyudāttau /
śaṇḍāmarkau /
śaṇḍamarkaśabdau ghañantatvād ādyudāttau /
tayor dvandve anyeṣām api dr̥śyate (*6,3.167) iti dīrghatvam /
[#686]
tr̥ṣṇāvarūtrī /
tr̥ṣṇāśabda ādyudāttaḥ /
varūtrīśabdo grasitādisūtre nipātito 'ntodāttaḥ /
tatra dvandve dīrghatvaṃ pūrvavat /
bambāviśvavayasau /
bambaśabdo 'ntodāttaḥ /
viśvavayaḥśabdo 'pi bahuvrīhau viśvaṃ sañjñāyām (*6,2.106) iti viśvaśado 'ntodāttaḥ /
tayor dvandve dīrghatvaṃ pūrvavat /
marmr̥tyuḥ /
mar iti mr̥ño vicpratyayaḥ /
mr̥tyuśabdo 'ntodāttaḥ /
dvandvānāmadevatādvandvārtho 'nudāttādyuttarapadārthaś ca vanaspatyādiṣu pāṭhaḥ //
_ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _
Previous
-
Next
Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
IntraText®
(V89)
Copyright
1996-2007 EuloTech SRL