Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library
Jayaditya & Vamana
Kasikavrtti

IntraText CT - Text

Previous - Next

Click here to show the links to concordance

devatādvandve ca || PS_6,2.141 ||


_____START JKv_6,2.141:

devatāvācināṃ yo dvandvas tatra yugapadubhe pūrvottarapade prakr̥tisvare bhavataḥ /
indrāsomau /
indrāvaruṇau /
indrābr̥haspatī /
r̥jrendrāgra iti indraśabdaḥ ādyudātto nipātitaḥ /
soma iti manpratyayāntaḥ /
varuṇa unanpratyayāntaḥ, tena ādyudāttaḥ br̥haspatiśabde vanaspatyāditvāt dvāv udāttau, tena indrābr̥haspatī ity atra traya udāttā bhavanti /
devatāgrahaṇaṃ kim ? plakṣanyagrodhau /
dvandvagrahaṇaṃ kim ? agniṣṭomaḥ //


_ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _





Previous - Next

Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library

IntraText® (V89) Copyright 1996-2007 EuloTech SRL