Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
Jayaditya & Vamana
Kasikavrtti
IntraText CT - Text
6
2
na+uttarapade 'nudattadav aprrthivi-rudra-pusa-manthisu
Previous
-
Next
Click here to show the links to concordance
na+uttarapade 'nudāttādāv apr
̥
thivī-rud
ra-pū
ṣ
a-manthi
ṣ
u
|| PS_6,2.142 ||
_____START JKv_6,2.142:
uttarapade 'nudāttādau pr̥thivī rudra pūṣamanthivarjite devatādvandve na+ubhe yugapat prakr̥tisvare bhavataḥ /
indrāgnī /
indravāyū /
agnivāyuśabdau antodāttau /
uttarapadagrahaṇam anudāttādau ity uttarapadaviśeṣaṇaṃ yathā syāt, dvandvaviśeṣaṇaṃ mā bhūt iti /
anudāttādau iti vidhipratiṣedhayoḥ viṣayavibhāgārtham /
apr̥thivyādiṣu iti kim ? dyāvāpr̥thivyau /
dyāvāśabda ādyudātto nipātitaḥ /
pr̥thivīśabdo ṅīṣpratyayāntatvād antodāttaḥ /
rudra - somārudrau /
roderṇiluk ca iti rudraśabdo rakpratyayānto 'ntodāttaḥ /
pūṣan - indrāpūṣaṇau /
svannukṣanpūṣan iti pūṣāntodātto nipātyate /
manthin - śukrāmanthinau mantho 'sya asti iti manthī /
innatatvād antodāttaḥ /
pr̥thivyādiṣu tu ubhe yugapat prakr̥tisvare bhavata eva //
_ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _
Previous
-
Next
Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
IntraText®
(V89)
Copyright
1996-2007 EuloTech SRL