Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
Jayaditya & Vamana
Kasikavrtti
IntraText CT - Text
6
2
sañjñayam anacitadinam
Previous
-
Next
Click here to show the links to concordance
sañjñāyām anācitādīnām
|| PS_6,2.146 ||
_____START JKv_6,2.146:
sañjñāyāṃ viṣaye gatikārakopapadād ktāntam uttarapadam antodāttaṃ bhavati ācitādīn varjayitvā /
sambhūto rāmāyaṇaḥ /
upahūtaḥ śākalyaḥ /
parijagdhaḥ kauṇḍinyaḥ /
sambhūtaḥ iti pratyarthāt bhavateḥ karmaṇi ktaḥ /
gatir anantaraḥ (*6,2.49) ity atra hi karmaṇi ity anuvartate, tadbādhanārthaṃ cedam /
dhanuṣkhātā nadī /
kuddālakhātaṃ nagaram /
hastimr̥ditā bhūmiḥ /
tr̥tīyā karmaṇi (*6,2.48) iti prāptir iha bādhyate /
anācitādīnām iti kim ? ācitam /
apryācitam /
āsvāpitam /
parigr̥hītam /
naruktam /
pratipannam /
prāśliṣṭam /
upahatam /
upasthitam /
saṃhitā 'gavi /
saṃhitāśabdo yadā goranyasya sañjñā tadā antodatto na bhavati /
yadā tu goḥ sañjñā tadā antodātta eva //
_ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _
Previous
-
Next
Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
IntraText®
(V89)
Copyright
1996-2007 EuloTech SRL