Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
Jayaditya & Vamana
Kasikavrtti
IntraText CT - Text
6
2
karakad datta-srutayor eva asisi
Previous
-
Next
Click here to show the links to concordance
kārakād datta-śrutayor eva āśi
ṣ
i
|| PS_6,2.148 ||
_____START JKv_6,2.148:
sañjñāyām iti vartate, ktaḥ iti ca /
sañjñāyāṃ viṣaye āśiṣi gamyamānāyāṃ kārakād uttarayoḥ dattaśrutayor eva ktāntayor anta udātto bhavati /
devā enaṃ deyāsuḥ devadattaḥ /
viṣṇurenaṃ śrūyāt viṣṇuśrutaḥ /
kārakāt iti kim ? kārakān niyamo mā bhūt /
sambhūto rāmāyaṇaḥ /
dattaśrutayoḥ iti kim ? devapālitaḥ /
etasmān niyamād atra sañjñāyām anācitādīnām (*6,2.146) ity antodāttatvaṃ na bhavati /
tr̥tīyā karmaṇi (*6,2.48) ity eva atra bhavati /
evakārakaraṇaṃ kim ? kārakāvadhāraṇaṃ yathā syat, dattaśrutāvadhāraṇaṃ mā bhūt /
akārakād api dattaśrutayor anta udātto bhavati /
saṃśrutaḥ /
viśrutaḥ /
āśiṣi iti kim ? anāaśiṣi niyamo mā bhūt /
devaiḥ khātā devakhātā /
kārakād dattaśrutayor āśisyeva ity evam atra niyama iṣyate /
tena āhato nadati devadattaḥ ity atra na bhavati /
devadatta iti kasyacicchaṅkhasya nāma /
tatra tr̥tīyā karmaṇi (*6,2.48) iti pūrvapadaprakr̥tisvaratvam eva bhavati //
_ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _
Previous
-
Next
Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
IntraText®
(V89)
Copyright
1996-2007 EuloTech SRL