Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
Jayaditya & Vamana
Kasikavrtti
IntraText CT - Text
6
2
itthambhutena krrtam iti ca
Previous
-
Next
Click here to show the links to concordance
ittha
ṃ
bhūtena kr
̥
tam iti ca
|| PS_6,2.149 ||
_____START JKv_6,2.149:
imaṃ prakāramāpanna itthambhūtaḥ /
itthaṃbhūtena kr̥tam ity etasminn arthe yaḥ samaso vartate tatra ktāntam uttarapadam antodāttaṃ bhavati /
suptapralapitam /
unmattapralapitam /
pramattagītam /
vipannaśrutam /
kr̥tam iti kriyāsāmānye karotirvartate, nābhūtaprādurbhāva eva /
tena pralapitādyapi kr̥taṃ bhavati /
tr̥tīyā karmaṇi (*6,2.48) ity asya ayam apavādaḥ /
bhāve tu yadā pralapitādayas tadā thāthādisvareṇa+eva siddham antodāttatvaṃ bhavati //
_ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _
Previous
-
Next
Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
IntraText®
(V89)
Copyright
1996-2007 EuloTech SRL