Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
Jayaditya & Vamana
Kasikavrtti
IntraText CT - Text
6
2
ano bhava-karma-vacanah
Previous
-
Next
Click here to show the links to concordance
ano bhāva-karma-vacana
ḥ
|| PS_6,2.150 ||
_____START JKv_6,2.150:
anapratyayāntam uttarapadaṃ bhāvavacanaṃ karmavacanaṃ ca kārakāt paramantodāttaṃ bhavati /
odanabhojanaṃ sukham /
payaḥpānam sukham /
candanapriyaṅgukālepanaṃ sukham /
karmavacanaḥ - rājabhojanāḥ śālayaḥ /
rājacchādanāni vasāṃsi /
karmaṇi ca yena saṃsparśāt kartuḥ śarīrasukham (*3,3.116) ity ayaṃ yogaḥ ubhayathā varṇyate /
karmaṇyupapade bhāve lyuḍ bhavati, karmaṇyabhidheye lyuḍ bhavati iti /
tatra pūrvasmin sūtrārthe bhāvavacanodāharaṇāni, uttaratra karmavacanodāharaṇāni /
anaḥ iti kiṃ ? hastahāryamudaśvit /
bhāvakarmavacanaḥ iti kim ? dantadhāvanam /
karaṇe lyuṭ /
kārakāt ity eva /
nidarśanam /
avalekhanam /
sarvesu pratyudāharaṇeṣu prakr̥tisvaro bhavati //
_ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _
[#689]
Previous
-
Next
Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
IntraText®
(V89)
Copyright
1996-2007 EuloTech SRL