Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
Jayaditya & Vamana
Kasikavrtti
IntraText CT - Text
6
2
man-ktin-vyakhyana-sayana-asana-sthana-yajaka-adi-kritah
Previous
-
Next
Click here to show the links to concordance
man-ktin-vyākhyāna-śayana-āsana-sthāna-yājaka-ādi-krītā
ḥ
|| PS_6,2.151 ||
_____START JKv_6,2.151:
mannantaṃ ktinnantaṃ vyākhyāna śayana sthāna ity etāni yājakādayaḥ krītaśabdaś ca+uttarapadam anatodāttaṃ bhavati /
man - rathavartma /
śakaṭavartma /
ktin - pāṇinikr̥tiḥ /
āpiśalikr̥tiḥ /
vyākhyāna - r̥gayanavyākhyānam /
chandovyākhyānam /
śayana - rājaśayanam /
brāhmaṇaśayanam /
āsana - rājāsanam /
brāhmaṇāsanam /
sthāna - gosthānam /
aśvasthānam /
yājakādiḥ - brāhmaṇayājakaḥ /
kṣatriyayājakaḥ /
brāhmaṇapūjakaḥ /
kṣatriyapūjakaḥ /
yājakādayo ye yājakadibhiś ca (*2,2.9) iti ṣaṣṭhīsamāsārthāḥ paṭhyante ta eva+iha gr̥hyante /
krīta - gotrītaḥ /
aśvakrītaḥ /
kr̥tsvarāpavādo 'yaṃ yogaḥ /
krītaśabde tu tr̥tīyā karmaṇi (*6,2.48) ity asya apavādaḥ /
vyākhyānaśayanāsanasthānānām abhāvakarmārthaṃ grahaṇam /
kārakāt ity eva, prakr̥tiḥ /
prahr̥tiḥ //
_ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _
Previous
-
Next
Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
IntraText®
(V89)
Copyright
1996-2007 EuloTech SRL