Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
Jayaditya & Vamana
Kasikavrtti
IntraText CT - Text
6
2
saptamyah punyam
Previous
-
Next
Click here to show the links to concordance
saptamyā
ḥ
pu
ṇ
yam
|| PS_6,2.152 ||
_____START JKv_6,2.152:
saptamyantāt paraṃ puṇyam ity etad uttarapadam antodāttaṃ bhavati /
adhyayane puṇyam adhyayanapuṇya /
vede puṇya vedapuṇyam /
saptamī iti yogavibhāgāt samāsaḥ /
tatpuruṣe tulyārtha iti pūrvapadakr̥tisvaratvaṃ prāptam ity antodāttatvaṃ vidhīyate /
uṇādīnāṃ tu vyutpattipakṣe kr̥tsvareṇa ādyudāttaḥ puṇyaśabdaḥ syāt iti /
saptamyāḥ iti kim ? vedena puṇyam vedapunyam //
_ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _
Previous
-
Next
Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
IntraText®
(V89)
Copyright
1996-2007 EuloTech SRL