Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
Jayaditya & Vamana
Kasikavrtti
IntraText CT - Text
6
2
misram ca anupasargam asandhau
Previous
-
Next
Click here to show the links to concordance
miśra
ṃ
ca anupasargam asandhau
|| PS_6,2.154 ||
_____START JKv_6,2.154:
tr̥tīyā iti vartate /
miśra ity etad uttarapadam anupasargaṃ tr̥tīyāntāt param antodāttaṃ bhavati asandhau gamyamāne /
guḍamiśrāḥ /
tilamiśrāḥ /
sarpirmiśrāḥ /
miśram iti kim ? guḍadhānāḥ /
anupasargam iti kim ? guḍasaṃmiśrāḥ /
iha anupasargagrahaṇaṃ jñāpakam anyatra miśragahaṇe sopasargagrahaṇasya /
tena miśraślakṣṇaiḥ iti sopasargeṇa api miśraśabdena tr̥tīyāsamāso bhavati /
asandhau iti kim ? brāhmaṇamiśro rājā /
brāhmaṇaiḥ saha saṃhitaḥ aikārthyām āpannaḥ /
sandhiḥ iti hi paṇabandhena aikārthyam ucyate /
kecit punar āhuḥ gr̥hyamāṇaviśeṣā pratyāsattiḥ sandhiḥ iti /
atra rājño brāhmaṇaiḥ saha deśapratyāsattāv api satyāṃ mūrtivibhāgo gr̥hyate iti brāhmaṇamiśro rajā iti pratyudāhriyate /
[#690]
udāharaṇeṣv avibhāgāpattir eva guḍamiśrāḥ iti //
_ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _
Previous
-
Next
Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
IntraText®
(V89)
Copyright
1996-2007 EuloTech SRL