Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
Jayaditya & Vamana
Kasikavrtti
IntraText CT - Text
6
2
krrtya-uka-isnuc-carv-adayas ca
Previous
-
Next
Click here to show the links to concordance
kr
̥
tya-uka-i
ṣṇ
uc-cārv-ādayaś ca
|| PS_6,2.160 ||
_____START JKv_6,2.160:
kr̥tya uka iṣṇuc ity evam antāś cārvādayaś ca nañaḥ uttare 'ntodāttāḥ bhavanti /
kr̥tya - akartavyam /
aka-raṇīyam /
uka - anāgāmukam /
anapalāṣukam /
iṣṇuc - analaṅkariṣṇuḥ /
anirākariṣṇuḥ /
iṣṇuj - grahaṇe kartari bhuvaḥ khiṣṇuc (*3,2.57) ity asya dvyanubandhakasya api grahaṇam ikārāder vidhānasāmarthyād bhavati /
anāḍhyambhaviṣṇuḥ /
asubhagambhaviṣṇuḥ /
cārvādayaḥ - acāruḥ /
asādhuḥ /
ayaudhikaḥ /
avadānyaḥ /
cāru /
sādhu /
yaudhika /
anaṅgamejaya /
atra dvitīye nañsamāse 'ntodāttatvam /
ananaṅgamejayaḥ /
vadānya /
akasmāt /
atra api dvitīye nañsamāse 'ntodāttatvam /
anakasmāt /
avartamānavardhamānatvaramāṇadhriyamāṇa. rocamānaśobhamānāḥ sañjñāyām /
ete vartamānādayaḥ sañjñāyāṃ draṣdavyāḥ /
vikārasadr̥śe vyastasamaste /
avikāraḥ /
asadr̥śaḥ /
avikārasadr̥śaḥ /
gr̥hapati /
gr̥hapatika /
rājāhnoś chandasi /
arājā /
anahaḥ /
bhāṣāyāṃ nañsvara eva bhavati //
_ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _
Previous
-
Next
Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
IntraText®
(V89)
Copyright
1996-2007 EuloTech SRL