Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
Jayaditya & Vamana
Kasikavrtti
IntraText CT - Text
6
2
nistha-upamanad anyatarasyam
Previous
-
Next
Click here to show the links to concordance
ni
ṣṭ
hā-upamānād anyatarasyām
|| PS_6,2.169 ||
_____START JKv_6,2.169:
niṣṭhāntāt upamānavācinaś ca mukhaṃ svāṅgam uttarapadam anyatarasyām bahuvrīhau samāse 'ntodāttaṃ bhavati /
prakṣālitamukhaḥ, prakṣālitamukhaḥ, prakṣālitamukhaḥ /
yadā+etad uttarapadāntodāttatvaṃ na bhavati tadā niṣṭhopasargapūrvam anyatarasyām (*6,2.110) iti pakṣe pūrvapadāntodāttatvaṃ, tadabhāvapakṣe 'pi pūrvapadaprakr̥tisvaratvena gatisvaraḥ iti trīṇyudāharaṇāni bhavanti /
upamānāt - siṃhamukhaḥ, siṃhamukhaḥ /
vyāghramukhaḥ, vyāghramukhaḥ //
_ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _
Previous
-
Next
Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
IntraText®
(V89)
Copyright
1996-2007 EuloTech SRL