Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
Jayaditya & Vamana
Kasikavrtti
IntraText CT - Text
6
2
jati-kala-sukha-adibhyo 'nacchadanat kto 'krrta-mita-pratipannah
Previous
-
Next
Click here to show the links to concordance
jāti-kāla-sukha-ādibhyo 'nācchādanāt kto 'kr
̥
ta-mita-pratipannā
ḥ
|| PS_6,2.170 ||
_____START JKv_6,2.170:
jātivācinaḥ ācchādanavarjitāt kālavācinaḥ sukhādibhyaś ca paraṃ ktāntaṃ kr̥tamitapratipannān varjayitvā bahuvrīhau samāse 'ntodāttaṃ bhavati /
sāraṅgajagdhaḥ /
palāṇḍubhakṣitaḥ /
surāpītaḥ /
kāla - māsajātaḥ /
saṃvatsarajātaḥ /
dvyahajātaḥ /
tryahajātaḥ /
sukhādibhyaḥ - sukhajātaḥ /
duḥkhajātaḥ /
tr̥prajātaḥ /
jātyādibhyaḥ iti kim ? putrajātaḥ /
āhitāgnyāditvāt paranipātaḥ /
anācchādanāt iti kim ? vastracchannaḥ /
vasanacchannaḥ /
akr̥tamitapratipannāḥ iti kim ? kuṇḍakr̥taḥ /
kuṇḍamitaḥ /
kuṇḍapratipannaḥ /
etesu bahuvrīhiṣu niṣṭhāntasya pūrvanipāto na bhavaty eva asmād eva jñāpakāt /
pratyudāharaṇeṣu pūrvapadaprakr̥tisvaro yojayitavyaḥ /
sukhādayastr̥tīye 'dhyāye paṭhyante //
_ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _
Previous
-
Next
Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
IntraText®
(V89)
Copyright
1996-2007 EuloTech SRL