Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
Jayaditya & Vamana
Kasikavrtti
IntraText CT - Text
6
2
bahor nañvad uttarapadabhumni
Previous
-
Next
Click here to show the links to concordance
bahor nañvad uttarapadabhūmni
|| PS_6,2.175 ||
_____START JKv_6,2.175:
utarapadārthabahutve yo bahuśabdo vartate tasmāt naña iva svaro bhavati /
nañsubhyām (*6,2.172) ity uktam, bahor api tathā bhavati /
bahuyavo deśaḥ bahuvrīhiḥ /
bahutilaḥ /
kapi pūrvam (*6,2.173) ity uktam, bahor api tathā bhavati /
bahukumārīko deśaḥ /
bahuvr̥ṣalīkaḥ /
bahubrahmabandhūkaḥ /
hrasvānte 'nto 'ntyāt pūrvam (*6,2.174) ity uktam, bahor api tathā bhavati /
bahuyavako deśaḥ /
bahuvrīhikaḥ /
bahumāṣakaḥ /
naño jaramaramitramr̥tāḥ (*6,2.116) ity uktam, bahor api tathā bhavati /
bahujaraḥ /
bahumaraḥ /
bahumitraḥ /
bahumr̥taḥ /
uttarapadabhūmni iti kim ? bahuṣu manaḥ asya bahumanāḥ ayam //
_ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _
Previous
-
Next
Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
IntraText®
(V89)
Copyright
1996-2007 EuloTech SRL