Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library
Jayaditya & Vamana
Kasikavrtti

IntraText CT - Text

Previous - Next

Click here to show the links to concordance

bahor nañvad uttarapadabhūmni || PS_6,2.175 ||


_____START JKv_6,2.175:

utarapadārthabahutve yo bahuśabdo vartate tasmāt naña iva svaro bhavati /
nañsubhyām (*6,2.172) ity uktam, bahor api tathā bhavati /
bahuyavo deśaḥ bahuvrīhiḥ /
bahutilaḥ /
kapi pūrvam (*6,2.173) ity uktam, bahor api tathā bhavati /
bahukumārīko deśaḥ /
bahuvr̥ṣalīkaḥ /
bahubrahmabandhūkaḥ /
hrasvānte 'nto 'ntyāt pūrvam (*6,2.174) ity uktam, bahor api tathā bhavati /
bahuyavako deśaḥ /
bahuvrīhikaḥ /
bahumāṣakaḥ /
naño jaramaramitramr̥tāḥ (*6,2.116) ity uktam, bahor api tathā bhavati /
bahujaraḥ /
bahumaraḥ /
bahumitraḥ /
bahumr̥taḥ /
uttarapadabhūmni iti kim ? bahuṣu manaḥ asya bahumanāḥ ayam //


_ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _





Previous - Next

Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library

IntraText® (V89) Copyright 1996-2007 EuloTech SRL