Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
Jayaditya & Vamana
Kasikavrtti
IntraText CT - Text
6
2
upasargat svangam dhruvam aparsu
Previous
-
Next
Click here to show the links to concordance
upasargāt svā
ṅ
ga
ṃ
dhruvam aparśu
|| PS_6,2.177 ||
_____START JKv_6,2.177:
upasargāt svāṅgaṃ dhruvaṃ parśuvarjitam antodāttaṃ bhavati bahuvrīhau samāse /
prapr̥ṣṭhaḥ /
prodaraḥ /
pralalāṭaḥ /
dhruvam ity ekarūpam ucyate, dhruvam asya śītam iti yathā /
satataṃ yasya pragataṃ pr̥ṣṭhaṃ bahvati sa prapr̥ṣṭhaḥ /
upasargāt iti kim ? darśanīyalalāṭaḥ /
svāṅgam iti kim ? praśākho vr̥kṣaḥ /
dhruvam iti kim ? udbāhuḥ krośati /
aparśu iti kim ? utparśuḥ /
viparśuḥ //
_ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _
Previous
-
Next
Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
IntraText®
(V89)
Copyright
1996-2007 EuloTech SRL