Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
Jayaditya & Vamana
Kasikavrtti
IntraText CT - Text
6
2
parer abhitobhavi mandalam
Previous
-
Next
Click here to show the links to concordance
parer abhitobhāvi ma
ṇḍ
alam
|| PS_6,2.182 ||
_____START JKv_6,2.182:
parer uttaram abhitobhavivacanaṃ maṇḍalaṃ ca antodāttaṃ bhavati /
parikūlam /
paritīram /
parimaṇḍalam /
bahuvrīhir ayaṃ prādisamāso 'vyayībhāvo vā /
avyayībhāvapakṣe 'pi hi pari-praty-upa-apā varjyamāna-ahorātra-avayaveṣu (*6,2.33) iti pūrvapadaprakr̥tisvaratvaṃ prāptam anena bādhyate /
abhitaḥ ity ubhayataḥ /
abhito bhāvo 'sya asti iti tadabhitobhāvi /
yac ca+evaṃ svabhāvaṃ kūlādi tad abhitobhāvigrahaṇena gr̥hyate //
_ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _
[#696]
Previous
-
Next
Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
IntraText®
(V89)
Copyright
1996-2007 EuloTech SRL