Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
Jayaditya & Vamana
Kasikavrtti
IntraText CT - Text
6
2
nirudakadini ca
Previous
-
Next
Click here to show the links to concordance
nirudakādīni ca
|| PS_6,2.184 ||
_____START JKv_6,2.184:
nirudakādīni ca śabdarūpāṇy antodāttāni bhavanti /
nirudakam /
nirulapam /
nirupalam ity anye paṭhanti /
nirmaśakam /
nirmakṣikam /
eṣāṃ prādisamāso bahuvrīhir vā /
avyayībhāve tu samāsāntodāttatvena+eva siddham /
niṣkālakaḥ /
niṣkrāntaḥ kālakāt iti kanpratyayāntena kālaśabdena prādisamāsaḥ /
niṣkālikaḥ ity anye pathanti /
niṣpeṣaḥ /
dustarīpaḥ /
avitr̥̄str̥̄tantribhya īḥ, tarīḥ /
tāṃ pāti iti tarīpaḥ /
kutsitaḥ tarīpaḥ dustarīpaḥ /
nistarīpaḥ iti kecit paṭhanti /
apare nistarīkaḥ iti /
te tarīśabdānte bahuvrīhau kapaṃ kurvanti /
nirajinam /
udajinam /
upājinam /
parerhastapādakeśakarṣāḥ /
parihastaḥ /
paripādaḥ /
parikeśaḥ /
parikarṣaḥ /
nirudakādir ākr̥tigaṇaḥ //
_ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _
Previous
-
Next
Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
IntraText®
(V89)
Copyright
1996-2007 EuloTech SRL