Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
Jayaditya & Vamana
Kasikavrtti
IntraText CT - Text
6
2
sphiga-puta-vina-añjo 'dhva-kuksi-siranama-nama ca
Previous
-
Next
Click here to show the links to concordance
sphiga-pūta-vī
ṇ
ā-añjo 'dhva-kuk
ṣ
i-sīranāma-nāma ca
|| PS_6,2.187 ||
_____START JKv_6,2.187:
sphiga pūta vīṇā añjas adhvan kukṣi ity etāny uttarapadāni sīranāmāni ca nāmaśabdaś ca apād uttarāṇy antodāttani bhavanti /
apasphigam /
apapūtam /
apavīṇam /
apañjaḥ /
apādhvā /
upasargādadhvanaḥ (*5,4.85) iti yadā samāsānto na asti tadā anena antodāttatvaṃ bhavati /
[#697]
tasmin hi saty acpratyayasya cittvād eva siddham /
anityaś ca samāsāntaḥ ity etad eva jñāpakam /
apakukṣiḥ /
apasīraḥ /
apahalam /
apalāṅgalam /
apanāma /
sarvatra prādisamāso, bahuvrīhiḥ, avyayībhāvo vā /
sphigapūtakukṣīṇāṃ grahaṇam abahuvrīhyartham adhruvārtham asvāṅgārthaṃ ca //
_ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _
Previous
-
Next
Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
IntraText®
(V89)
Copyright
1996-2007 EuloTech SRL