Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
Jayaditya & Vamana
Kasikavrtti
IntraText CT - Text
6
2
prater amsv-adayas tatpuruse
Previous
-
Next
Click here to show the links to concordance
prater a
ṃ
śv-ādayas tatpuru
ṣ
e
|| PS_6,2.193 ||
_____START JKv_6,2.193:
prater aṃśvādayas tatpuruṣe samāse 'ntodāttāḥ bhavanti /
pratigataḥ aṃśuḥ pratyaṃśuḥ /
pratijanaḥ /
pratirājā /
rājaśabdaḥ samāsāntasya anityatvād yadā ṭaj na asti tadā prayojayati /
tasmin hi sati cittvād eva antodāttatvaṃ siddham /
tatpuruṣe iti kim ? pratigatāḥ aṃśavaḥ asya pratyaṃśuḥ ayam uṣṭraḥ /
aṃśu /
jana /
rājan /
uṣṭra /
kheṭaka /
ajira /
ārdrā /
śravaṇa /
kr̥ttikā /
ardha /
pura //
_ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _
Previous
-
Next
Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
IntraText®
(V89)
Copyright
1996-2007 EuloTech SRL