Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
Jayaditya & Vamana
Kasikavrtti
IntraText CT - Text
6
2
vibhasa+utpucche
Previous
-
Next
Click here to show the links to concordance
vibhā
ṣ
ā+utpucche
|| PS_6,2.196 ||
_____START JKv_6,2.196:
utpucchaśabde tatpuruṣe vibhāṣā anta udātto bhavati /
utkrāntaḥ pucchāt utpucchaḥ, utpucchaḥ /
yadā tu pucchamudasyati utpucchayati, utpuccayater ac utpucchaḥ, tadā thāthādisūtreṇa nityam antodāttatve prāpte vikalpo 'yam iti seyam ubhayatra vibhāṣa bhavati /
tatpuruṣe ity eva udastaṃ puccham asya utpucchaḥ //
_ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _
Previous
-
Next
Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
IntraText®
(V89)
Copyright
1996-2007 EuloTech SRL