Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
Jayaditya & Vamana
Kasikavrtti
IntraText CT - Text
6
2
dvi-tribhyam pad-dan-murdhasu bahuvrihau
Previous
-
Next
Click here to show the links to concordance
dvi-tribhyā
ṃ
pād-dan-mūrdhasu bahuvrīhau
|| PS_6,2.197 ||
_____START JKv_6,2.197:
dvi tri ity etābhyām uttaresu pād dat mūrdhan ity eteṣu uttarapadeṣu yo bahuvrīhiḥ, tatra vibhāṣā antaḥ udātto bhavati /
dvau pādo asya dvipāt, dvipāt /
tripāt, tripāt /
dvidan, dvidan /
tridan, tridan /
dvimūrdhā, dvimūrdhā /
trimūrdhā, trimūrdhā /
pād iti kr̥tākaralopaḥ pādaśabdo gr̥hyate /
dat iti kr̥tadadādeśo dantaśabdaḥ /
mūrdhan iti tvakr̥tasamāsanto nānta eva mūrdhanśabdaḥ /
tasya etat prayojanam asatyapi samāsānte 'ntodāttatvaṃ yathā syāt /
etad eva jñāpakam, anityaḥ samāsānto bhavati iti /
yadā 'pi samāsāntaḥ kriyate tadā api bahuvrīheḥ kāryitvāt tadekadeśatvāc ca samāsāntasya antodāttatvaṃ pakṣe bhavaty eva /
dvimūrdhaḥ /
trimūrdhaḥ /
dvitribhyām iti kim ? kalyāṇamūrdhā /
pādādiṣu iti kim ? dvihastam /
bahuvrīhau iti kim ? dvayor mūrdhā dvimūrdhā //
_ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _
[#699]
Previous
-
Next
Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
IntraText®
(V89)
Copyright
1996-2007 EuloTech SRL