Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
Jayaditya & Vamana
Kasikavrtti
IntraText CT - Text
6
2
paradis chandasi bahulam
Previous
-
Next
Click here to show the links to concordance
parādiś chandasi bahulam
|| PS_6,2.199 ||
_____START JKv_6,2.199:
chandasi visaye parādiḥ udātto bhavati bahulam /
paraśabdena atra sakthaśabda eva gr̥hyate /
añjisaktham ālabheta /
tvāṣṭrau lomaśasakthau /
r̥jubāhuḥ /
vākpatiḥ /
citpatiḥ //
parādiś ca prāntaś ca pūrvāntaś ca api dr̥śyate /
pūrvādayaś ca dr̥śyante vyatyayo bahulaṃ smr̥taḥ //
parādirudāhr̥taḥ /
parāntaś ca -- antodāttaprakaraṇe tricakrādīnāṃ chandasy upasaṅkhyānam /
tribandhureṇa trivr̥tā rathena tricakreṇa /
pūrvāntaḥ -- pūrvapadāntodāttaprakaraṇe marudvr̥ddhādīnāṃ chandasy upasaṅkhyānam /
marudvr̥ddhaḥ /
pūrvādiḥ -- pūrvapadādyudāttaprakaraṇe divodāsādīnāṃ chandasy upasaṅkhyānam /
divodāsāya samagāya te ity evam ādi sarvaṃ saṅgr̥hītaṃ bhavati //
iti kāśikāyāṃ vr̥ttau ṣaṣṭhādhyāyasya dvitīyaḥ pādaḥ //
______________________________________________________
[#700]
ṣaṣṭhādhyāyasya tr̥tīyaḥ pādaḥ /
_ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _
Previous
-
Next
Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
IntraText®
(V89)
Copyright
1996-2007 EuloTech SRL