Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
Jayaditya & Vamana
Kasikavrtti
IntraText CT - Text
6
3
pañcamyah stokadibhyah
Previous
-
Next
Click here to show the links to concordance
pañcamyā
ḥ
stokādibhya
ḥ
|| PS_6,3.2 ||
_____START JKv_6,3.2:
stokānmuktaḥ /
alpānmuktaḥ /
uttarapade iti kim ? niṣkrāntaḥ stokāt nistokaḥ /
anyārtham idam uttarapadagrahaṇam iha apy aluko nivr̥tiṃ karoti ity evam arthaṃ lakṣaṇapratipadoktaparibhāṣā na aśrayitavyā /
alugadhikāraḥ prāgānaṅaḥ /
uttarapadādhikāraḥ prāgaṅgādhikārāt //
pañcamyāḥ stoka-ādibhyaḥ (*6,3.2) /
stokāntikadūrārthakr̥cchrāṇi stokādīni, tebhyaḥ parasyāḥ pañcamyāḥ uttarapade aluk bhavati /
stokānmuktaḥ /
alpānmuktaḥ /
antikādagataḥ abhyāśādāgataḥ /
dūrādāgataḥ /
viprakr̥ṣṭādāgataḥ /
kr̥cchrānmuktaḥ /
samāse kr̥te prātipadikatvāt supo luki prāpte pratiṣedhaḥ kriyate /
dvivacanabahuvacanāntānāṃ tu stokādīnām anabhidhānāt samāsa eva na bhavati stokābhyāṃ muktaḥ, stokebhyo muktaḥ iti /
tena atra na kadācid aikapadyam aikasvaryaṃ ca bhavati /
brāhmaṇācchaṃsina upasaṅkhyānaṃ kartavyam /
brāhmaṇadādāya śaṃsati iti brāhmaṇācchaṃsī iti /
r̥tvigviśeṣasya rūḍhiriyam /
tasya vyutpattir asatā satā vā avayavārthena kriyate //
_ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _
Previous
-
Next
Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
IntraText®
(V89)
Copyright
1996-2007 EuloTech SRL