Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
Jayaditya & Vamana
Kasikavrtti
IntraText CT - Text
1
2
tasya-adita udattam ardha-hrasvam
Previous
-
Next
Click here to show the links to concordance
tasya-ādita udāttam ardha-hrasvam
|| PS_1,2.32 ||
_____START JKv_1,2.32:
udātta-anudātta-svara-samāhāraḥ svaritaḥ ity uktam /
tatra na jñāyate kasminnaṃśe udāttaḥ kasminn anudāttaḥ, kiyān vā udāttaḥ kiyān vā anudāttaḥ iti /
tad-ubhayam anena-ākhyāyate /
tasya svaritasya ādāv ardha-hrasvam udāttam, pariśiṣṭam anudāttam /
ardha-hrasvam iti ca ardhamātra-upalakṣyate /
hrasva-grahaṇam atantram /
sarveṣām eva hrasva-dīrgha-plutānāṃ svaritānām eṣa svara-vibhāgaḥ /
śikyam ity atra ardha-mātrā ādita udātta, apara-ardha-mātrā anudāttā, eka-śrautir vā /
kanyā ity atra ardha-mātrā ādita udattā adhyardha-mātrā anudāttā /
māṇavaka3 māṇavaka (*8,2.103) ity atra ardha-mātrā ādita udāttā ardha-tr̥tīya-mātrā anudāttā //
_ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _
Previous
-
Next
Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
IntraText®
(V89)
Copyright
1996-2007 EuloTech SRL