Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library
Jayaditya & Vamana
Kasikavrtti

IntraText CT - Text

Previous - Next

Click here to show the links to concordance

kāranāmni ca prācā hal-ādau || PS_6,3.10 ||


_____START JKv_6,3.10:

prācāṃ deśe yatkāranāma tatra halādav uttarapade haladantād uttarasyāḥ saptamyāḥ alug bhavati /
sūpeśāṇaḥ /
dr̥ṣadimāṣakaḥ /
haledvipadikā /
haletripadikā /
kāraviśeṣasyāḥ sañjñā etāḥ, tatra pūrveṇa+eva siddhe niyamārtham idam /
ete ca trayo niyamavikalpā atreṣyante, kāranāmny eva, prācām eva, halādāv eva iti /
kāranāmni iti kim ? abhyarhite paśuḥ abhyarhitapaśuḥ /
kārād anyasyaa+etad deyasya nāma /
prācām iti kim ? yūthe paśuḥ yūthapaśuḥ /
halādau iti kim ? avikaṭe uraṇaḥ avikaṭoraṇaḥ /
haladantād ity eva, nadyāṃ dohanī nadīdohanī //


_ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _





Previous - Next

Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library

IntraText® (V89) Copyright 1996-2007 EuloTech SRL