Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
Jayaditya & Vamana
Kasikavrtti
IntraText CT - Text
6
3
karanamni ca pracam hal-adau
Previous
-
Next
Click here to show the links to concordance
kāranāmni ca prācā
ṃ
hal-ādau
|| PS_6,3.10 ||
_____START JKv_6,3.10:
prācāṃ deśe yatkāranāma tatra halādav uttarapade haladantād uttarasyāḥ saptamyāḥ alug bhavati /
sūpeśāṇaḥ /
dr̥ṣadimāṣakaḥ /
haledvipadikā /
haletripadikā /
kāraviśeṣasyāḥ sañjñā etāḥ, tatra pūrveṇa+eva siddhe niyamārtham idam /
ete ca trayo niyamavikalpā atreṣyante, kāranāmny eva, prācām eva, halādāv eva iti /
kāranāmni iti kim ? abhyarhite paśuḥ abhyarhitapaśuḥ /
kārād anyasyaa+etad deyasya nāma /
prācām iti kim ? yūthe paśuḥ yūthapaśuḥ /
halādau iti kim ? avikaṭe uraṇaḥ avikaṭoraṇaḥ /
haladantād ity eva, nadyāṃ dohanī nadīdohanī //
_ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _
Previous
-
Next
Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
IntraText®
(V89)
Copyright
1996-2007 EuloTech SRL