Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
Jayaditya & Vamana
Kasikavrtti
IntraText CT - Text
6
3
bhandhe ca vibhasa
Previous
-
Next
Click here to show the links to concordance
bhandhe ca vibhā
ṣ
ā
|| PS_6,3.13 ||
_____START JKv_6,3.13:
bandhaḥ iti ghañanto gr̥hyate /
tasminn uttarapade haladanttad uttarasyāḥ saptamyāḥ vibhāṣā alug bhavati /
hastebandhaḥ, hastabandhaḥ /
cakrebandhaḥ, cakrabandhaḥ /
ubhayatra vibhāṣeyam /
svaṅgād dhi bahuvrihau pūrveṇa nityam aluk prāpnoti, tatpuruṣe tu svaṅgād asvāṅgāc ca na-in-siddha-badhnātisu ca (*6,3.19) iti pratiṣedhaḥ prāpnoti /
haladantād ity eva, guptibandhaḥ //
_ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _
Previous
-
Next
Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
IntraText®
(V89)
Copyright
1996-2007 EuloTech SRL