Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
Jayaditya & Vamana
Kasikavrtti
IntraText CT - Text
6
3
gha-kala-tanesu kalanamnah
Previous
-
Next
Click here to show the links to concordance
gha-kāla-tanesu kālanāmna
ḥ
|| PS_6,3.17 ||
_____START JKv_6,3.17:
gha-sañjñake pratyaye, kālaśabde, tanapratyaye ca parataḥ kālanāmnaḥ uttarasyāḥ saptamyā vibhāṣā alug bhavati /
gha - pūrvahṇetare, pūrvāhṇatare /
pūrvāhṇetame, pūrvāhṇatame /
kāla - pūrvāhṇekāle, pūrvahṇākāle /
tana - pūrvāhṇetane, pūrvāhṇatane /
kālanāmnaḥ iti kim ? śuklatare /
śuklatame /
haladantād ity eva, rātritarāyām /
uttarapadādhikāre pratyayagrahaṇe tadantavidhir na+iṣyate hr̥dayasya hr̥llekha iti lekhagrahaṇāl liṅgāt /
tena ghatanagrahaṇe, tadantagrahanaṃ na bhavati /
kāla iti na svarūpagrahaṇam //
_ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _
Previous
-
Next
Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
IntraText®
(V89)
Copyright
1996-2007 EuloTech SRL