Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
Jayaditya & Vamana
Kasikavrtti
IntraText CT - Text
6
3
saya-vasa-vasisv akalat
Previous
-
Next
Click here to show the links to concordance
śaya-vāsa-vāsi
ṣ
v akalāt
|| PS_6,3.18 ||
_____START JKv_6,3.18:
śaya vāsa vāsin ity eteṣu uttarapadeṣv akālavācinaḥ uttarasyāḥ saptamyā vibhāṣā aluk bhavati /
kheśayaḥ, khaśayaḥ /
grāmevāsaḥ, grāmavāsaḥ /
grāmevāsī, grāmavāsī /
akālāt iti kim ? pūrvahṇaśayaḥ /
haladantāt ity eva, bhūmiśayaḥ /
apo yoniyanmatusu saptamyā alug vaktavyaḥ /
apsuyoniḥ /
apsavyaḥ /
apsumantau /
apsu bhavaḥ iti digāditvād yat pratyayaḥ /
sarvatra saptamī tī yogavibhāgāt samāsaḥ //
_ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _
Previous
-
Next
Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
IntraText®
(V89)
Copyright
1996-2007 EuloTech SRL